The Sanskrit Reader Companion

Show Summary of Solutions

Input: traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna nirdvandvo nityasattvastho niryogakṣema ātmavān

Sentence: त्रैगुण्यविषया वेदा निस्त्रैगुण्यः भवार्जुन निर्द्वन्द्वः नित्यसत्त्वस्थः निर्योगक्षेम आत्मवान्
त्रैगुण्य विषयाः वेदाः निस्त्रैगुण्यः भव अर्जुन निर्द्वन्द्वः नित्य सत्त्वस्थः निर्योगक्षेमः आत्मवान्



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria